Centuries ago Lord Shiv is said to have revealed himself to his true devotees in the form of a jyoti or a light. On their request for Him to reside by them for eternity, He installed Himself near them, as a linga, which is now known as Jyotirlinga. In this series of articles we will take you through the 12 Jyotirlingas as described in the following Sanskrit shloka (Dwadasha Jyotirlingum Strota) – सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने॥ वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तु केदारं घुश्मेशं च शिवालये॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥ एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥: द्वादश ज्योतिर्लिंग स्तोत्रम् Sri Baidyanath Jyotirlinga is situated in Deogarh in the Santhal Parganas area of Bihar. In fact, Deogarh is also known as Baidyanath,...
Journey of the spirit 'Sanatan Kriya'